No edit permissions for Español

Text 94

śrī-caitanya, nityānanda,advaitādi bhakta-vṛnda,
śire dhari sabāra caraṇa
svarūpa, rūpa, sanātana,
raghunāthera śrī-caraṇa,
dhūli karoṅ mastake bhūṣaṇa

śrī-caitanya—Śrī Caitanya Mahāprabhu; nityānanda—el Señor Nityānanda Prabhu; advaita-ādi bhakta-vṛnda—así como personalidades como Advaita Ācārya y todos los devotos; śire—sobre mi cabeza; dhari—tomar; sabāra—de todos; caraṇa—los pies de loto; svarūpa—Śrīla Svarūpa Dāmodara Gosvāmī; pa—Śrīla Rūpa Gosvāmī; sanātana—Śrīla Sanātana Gosvāmī; raghunāthera—de Śrīla Raghunātha Gosvāmī; śrī-caraṇa—los pies de loto; dhūli—polvo; karoṅ—yo hago; mastake—sobre mi cabeza; bhūṣaṇa—adorno.

Conforme al sistema de paramparā, deseo tomar el polvo de los pies de loto de Śrī Caitanya Mahāprabhu, Nityānanda Prabhu, Advaita Prabhu y todos los devotos de Śrī Caitanya Mahāprabhu, como Svarūpa Dāmodara, Rūpa Gosvāmī, Sanātana Gosvāmī y Raghunātha dāsa Gosvāmī. Deseo llevar sobre mi cabeza el polvo de sus pies de loto. De ese modo, deseo que me bendigan con su misericordia.

« Previous Next »