No edit permissions for Español

Text 188

vaibhava-prakāśe āra prābhava-vilāse
eka-i mūrtye baladeva bhāva-bhede bhāse

vaibhava-prakāśe—en manifestación vaibhava; āra—y; prābhava-vilāse—en la forma prābhava para pasatiempos; eka-i mūrtye—en una forma; baladeva—el Señor Baladeva; bhāva-bhede—conforme a distintas emociones; bhāse—existe.

«Śrī Balarāma es una manifestación vaibhava-prakāśa de Kṛṣṇa. Él Se manifiesta también en el grupo original de cuatro expansiones de Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha, que son expansiones prābhava-vilāsa con emociones distintas.

« Previous Next »