No edit permissions for Español

Text 68

tapana-miśra tabe tāṅre kailā nimantraṇa
prabhu kahe, — ‘kṣaura karāha, yāha, sanātana’

tapana-miśra—Tapana Miśra; tabe—entonces; tāṅre—a él (a Sanātana Gosvāmī); kailā—hizo; nimantraṇa—invitación; prabhu kahe—Caitanya Mahāprabhu dijo; kṣaura karāha—a afeitarte; yāha—ve; sanātana—Mi querido Sanātana.

Tapana Miśra invitó a Sanātana, y el Señor Caitanya Mahāprabhu pidió a Sanātana que fuese a afeitarse.

« Previous Next »