No edit permissions for Español

Text 75

bhikṣā kari’ mahāprabhu viśrāma karila
miśra prabhura śeṣa-pātra sanātane dila

bhikṣā kari’—después de almorzar; mahāprabhu—Śrī Caitanya Mahāprabhu; viśrāma karila—descansó; miśra—Tapana Miśra; prabhura—de Śrī Caitanya Mahāprabhu; śeṣa-pātra—el plato de remanentes; sanātane dila—entregó a Sanātana.

Después de comer, Śrī Caitanya Mahāprabhu descansó durante un tiempo. Tapana Miśra dio entonces a Sanātana Gosvāmī los remanentes de la comida de Śrī Caitanya Mahāprabhu.

« Previous Next »