No edit permissions for Español

Text 79

mahārāṣṭrīya dvije prabhu milāilā sanātane
sei vipra tāṅre kaila mahā-nimantraṇe

mahārāṣṭrīya—de Maharashtra; dvije—el brāhmaṇa; prabhu—Śrī Caitanya Mahāprabhu; milāilā—presentó; sanātane—a Sanātana Gosvāmī; sei—ese; viprabrāhmaṇa; tāṅre—a él; kaila—hizo; mahā—completa; nimantraṇe—invitación.

Cuando Caitanya Mahāprabhu presentó al brāhmaṇa de Maharashtra y a Sanātana, el brāhmaṇa inmediatamente invitó a Sanātana Gosvāmī para que almorzase siempre con él.

« Previous Next »