No edit permissions for Español

Texts 95-96

pūrve yaiche rāya-pāśe prabhu praśna kailā
tāṅra śaktye rāmānanda tāṅra uttara dilā

ihāṅ prabhura śaktye praśna kare sanātana
āpane mahāprabhu kare ‘tattva’-nirūpaṇa

pūrve—en el pasado; yaiche—como; rāya-pāśe—a Rāmānanda Rāya; prabhu—Śrī Caitanya Mahāprabhu; praśna kailā—preguntó; tāṅra śaktye—sólo por Su misericordia; rāmānanda—Rāmānanda Rāya; tāṅra—suyas; uttara—respuestas; dilā—dio; ihāṅ—aquí; prabhura—de Śrī Caitanya Mahāprabhu; śaktye—por la fuerza; praśna—preguntas; kare—plantea; sanātana—Sanātana Gosvāmī; āpane—personalmente; mahāprabhu—Śrī Caitanya Mahāprabhu; kare—hace; tattva—la verdad; nirūpaṇa—descubrir.

En el pasado, Śrī Caitanya Mahāprabhu había hecho preguntas espirituales a Rāmānanda Rāya, y, por la misericordia sin causa del Señor, Rāmānanda Rāya había sabido responderlas adecuadamente. Ahora, por la misericordia del Señor, Sanātana Gosvāmī hizo preguntas al Señor, y Śrī Caitanya Mahāprabhu en persona le dio la verdad.

« Previous Next »