No edit permissions for Español

Text 131

nityānanda saṅge bule prabhuke dhariñā
ācārya, haridāsa bule pāche ta’ nāciñā

nityānanda—Nityānanda Prabhu; saṅge—con; bule—camina; prabhuke—el Señor; dhariñā—tomando; ācārya—Advaita Ācārya; haridāsa—Ṭhākura Haridāsa; bule—caminan; pāche—detrás; ta—ciertamente; nāciñā—danzando.

El Señor Nityānanda caminaba con Caitanya Mahāprabhu cuidando de que no cayese, mientras Advaita Ācārya y Haridāsa Ṭhākura Les seguían, danzando.

« Previous Next »