No edit permissions for Español

Text 199

ācāryera vākya prabhu nā kare laṅghana
rahilā advaita-gṛhe, nā kaila gamana

ācāryera vākya—las palabras de Śrī Advaita Ācārya; prabhu—el Señor; nā kare laṅghana—no niega; rahilā—Se quedó; advaita-gṛhe—en casa de Advaita Ācārya; nā kaila gamana—no Se fue inmediatamente.

Caitanya Mahāprabhu nunca dejó de cumplir ningún ruego de Advaita Ācārya; por eso Se quedó en Su casa, en lugar de irse inmediatamente a Jagannātha Purī.

« Previous Next »