No edit permissions for Español

Text 23

tāṅre pāṭhāiyā nityānanda mahāśaya
mahāprabhura āge āsi’ dila paricaya

tāṅre—a él; pāṭhāiyā—tras enviar; nityānanda—el Señor Nityānanda; mahā-āśaya—la gran personalidad; mahāprabhura—de Śrī Caitanya Mahāprabhu; āge—frente a; āsi’—venir; dila—dio; paricaya—presentación.

Después de enviar a Ācāryaratna a casa de Advaita Ācārya, Śrī Nityānanda Prabhu Se presentó ante el Señor Caitanya Mahāprabhu para hacerle saber que había llegado.

« Previous Next »