No edit permissions for Español

Text 92

nānā yatna-dainye prabhure karāila bhojana
ācāryera icchā prabhu karila pūraṇa

nānā yatna-dainye—de ese modo, con repetidos esfuerzos y con humildad; prabhure—al Señor Caitanya Mahāprabhu; karāila—hizo; bhojana—comer; ācāryera icchā—el deseo de Advaita Ācārya; prabhu—el Señor Caitanya Mahāprabhu; karila—hizo; pūraṇa—satisfacción.

De ese modo, mediante repetidos ruegos humildes, Advaita Ācārya hizo que Śrī Caitanya Mahāprabhu y el Señor Nityānanda comiesen. Así, Caitanya Mahāprabhu satisfizo todos los deseos de Advaita Ācārya.

« Previous Next »