No edit permissions for Español

Text 110

śāntipura āilā advaitācāryera ghare
purīra prema dekhi’ ācārya ānanda antare

śāntipura—al lugar llamado Śāntipura; āilā—fue; advaita-ācāryera—de Śrī Advaita Ācārya; ghare—al hogar; purīra prema—el amor extático de Mādhavendra Purī; dekhi’—viendo; ācārya—Advaita Ācārya; ānanda—complacido; antare—por dentro.

Cuando Mādhavendra Purī llegó a casa de Advaita Ācārya en Śāntipura, el Ācārya Se sintió muy complacido de ver el amor extático por Dios que manifestaba Mādhavendra Purī.

« Previous Next »