No edit permissions for Español

Text 171

prabhu kahe, — nityānanda, karaha vicāra
purī-sama bhāgyavān jagate nāhi āra

prabhu kahe—el Señor dijo; nityānanda—Nityānanda Prabhu; karaha vicāra—sólo piensa; purī-sama—como Mādhavendra Purī; bhāgyavān—afortunado; jagate—en el mundo; nāhi—no hay; āra—nadie más.

El Señor Śrī Caitanya Mahāprabhu pidió a Nityānanda Prabhu que estimase si había en el mundo alguien tan afortunado como Mādhavendra Purī.

« Previous Next »