No edit permissions for Español

Text 111

prasāda āni’ tāṅre karāha āge bhikṣā
paścāt āsi’ āmāre karāiha śikṣā

prasāda āni’—llevando jagannātha-prasādam; tāṅre—a Él; karāha—haz; āge—primero; bhikṣā—aceptación; paścāt—después de eso; āsi’—viniendo aquí; āmāre—a mí; karāiha—haz; śikṣā—enseñar.

«Llévate jagannātha-prasādam y dáselo a Caitanya Mahāprabhu y a Sus devotos. Después, vuelve aquí e instrúyeme bien.»

« Previous Next »