No edit permissions for Español

Text 115

mukunda-sahita kahe bhaṭṭācāryera kathā
bhaṭṭācāryera nindā kare, mane pāñā vyathā

mukunda-sahita—junto con Mukunda; kahe—explica; bhaṭṭācāryera kathā—todas las palabras de Sārvabhauma Bhaṭṭācārya; bhaṭṭācāryera—de Sārvabhauma Bhaṭṭācārya; nindā—difamación; kare—hace; mane—en la mente; pāñā—recibir; vyathā—algún dolor.

Gopīnātha Ācārya y Mukunda Datta comentaron ante Śrī Caitanya Mahāprabhu las afirmaciones del Bhaṭṭācārya, y las rechazaron, porque daban sufrimiento a la mente.

« Previous Next »