No edit permissions for Español
Text 116
śuni mahāprabhu kahe aiche mat kaha
āmā prati bhaṭṭācāryera haya anugraha
śuni—al escucharles; mahāprabhu—Caitanya Mahāprabhu; kahe—dice; aiche—así; mat kaha—no habléis; āmā prati—hacia Mí; bhaṭṭācāryera—de Sārvabhauma Bhaṭṭācārya; haya—hay; anugraha—misericordia.
Al escuchar esto, Śrī Caitanya Mahāprabhu dijo: «No habléis así. Sārvabhauma Bhaṭṭācārya se ha mostrado muy afectuoso y misericordioso conmigo.»