No edit permissions for Español

Text 31

sārvabhaume jānāñā sabā nila abhyantare
nityānanda-gosāñire teṅho kaila namaskāre

sārvabhaume—a Sārvabhauma Bhaṭṭācārya; jānāñā—informando y pidiendo permiso; sabā—a todos los devotos; nila—llevó; abhyantare—dentro de la casa; nityānanda-gosāñire—a Nityānanda Prabhu; teṅho—Sārvabhauma Bhaṭṭācārya; kaila—ofreció; namaskāre—reverencias.

Sārvabhauma Bhaṭṭācārya dejó entrar en su casa a todos los devotos; al ver a Nityānanda Prabhu, el Bhaṭṭācārya Le ofreció reverencias.

« Previous Next »