No edit permissions for Español

Text 41

bahuta prasāda sārvabhauma ānāila
tabe mahāprabhu sukhe bhojana karila

bahuta prasāda—diversos tipos de alimentos ofrecidos al Señor Jagannātha; sārvabhauma—Sārvabhauma Bhaṭṭācārya; ānāila—hizo que les trajesen; tabe—en ese momento; mahāprabhu—Śrī Caitanya Mahāprabhu; sukhe—feliz; bhojana—almuerzo; karila—tomó.

Sārvabhauma Bhaṭṭācārya había hecho traer del templo de Jagannātha diversos tipos de mahā-prasādam. Śrī Caitanya Mahāprabhu tomó entonces el almuerzo muy feliz.

« Previous Next »