No edit permissions for Español

Text 72

sārvabhauma kahe, — ‘iṅhāra nāma sarvottama
bhāratī-sampradāya iṅho — hayena madhyama’

sārvabhauma kahe—Sārvabhauma Bhaṭṭācārya contestó; iṅhāra—Suyo; nāma—nombre; sarva-uttama—de primera clase; bhāratī-sampradāya—la comunidad de los sannyāsīs bhāratīs; iṅho—Él; hayena—resulta; madhyama—de clase media.

Sārvabhauma Bhaṭṭācārya dijo: «“Śrī Kṛṣṇa” es un nombre muy bueno, pero, como miembro de la comunidad bhāratī, es un sannyāsī de segunda clase.»

« Previous Next »