No edit permissions for Español

Text 121

‘kūrma’-nāme sei grāme vaidika brāhmaṇa
bahu śraddhā-bhaktye kaila prabhura nimantraṇa

kūrma-nāme—de nombre Kūrma; sei—esa; grāme—en la aldea; vaidika brāhmaṇa—un brāhmaṇa védico; bahu—mucha; śraddhā-bhaktye—con fe y devoción; kaila—hizo; prabhura—de Śrī Caitanya Mahāprabhu; nimantraṇa—invitación.

En una aldea vivía un brāhmaṇa védico llamado Kūrma. Ese brāhmaṇa invitó al Señor Caitanya Mahāprabhu a su hogar con gran respeto y devoción.

« Previous Next »