No edit permissions for Español

Text 41

tabe tāṅra vākya prabhu kari’ aṅgīkāre
tāhā-sabā lañā gelā sārvabhauma-ghare

tabe—a continuación; tāṅra—del Señor Nityānanda; vākya—las palabras; prabhu—el Señor Caitanya Mahāprabhu; kari’—hacer; aṅgīkāre—aceptación; tāhā-sabā—a todos ellos; lañā—llevando; gelā—fue; sārvabhauma-ghare—a la casa de Sārvabhauma Bhaṭṭācārya.

Aceptando el ruego del Señor Nityānanda Prabhu, el Señor Caitanya fue con todos Sus devotos a casa de Sārvabhauma Bhaṭṭācārya.

« Previous Next »