No edit permissions for Español

Text 51

bhaṭṭācārya āgraha kari’ karena nimantraṇa
gṛhe pāka kari’ prabhuke karā’na bhojana

bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; āgraha—fervor; kari’—mostrando; karena—hizo; nimantraṇa—invitación; gṛhe—en casa; pāka—cocinar; kari’—haciendo; prabhuke—al Señor Śrī Caitanya Mahāprabhu; karā’na—hizo; bhojana—comer.

El Bhaṭṭācārya, con mucho fervor, invitó al Señor Caitanya Mahāprabhu a su casa y Le sirvió un excelente almuerzo.

« Previous Next »