No edit permissions for Español

Text 70

eta bali’ mahāprabhu karilā gamana
mūrcchita hañā tāhāṅ paḍilā sārvabhauma

eta bali’—diciendo esto; mahāprabhu—Śrī Caitanya Mahāprabhu; karilā—hizo; gamana—partida; mūrcchita—desmayado; hañā—quedando; tāhāṅ—allí; paḍilā—cayó; sārvabhauma—Sārvabhauma Bhaṭṭācārya.

Diciendo esto, Śrī Caitanya Mahāprabhu partió de viaje. Inmediatamente, Sārvabhauma Bhaṭṭācārya se desmayó y cayó al suelo.

« Previous Next »