No edit permissions for Español

Text 17

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā

tathāpi—aun así; dhariya dhari’—manteniéndose paciente; prabhu—el Señor Śrī Caitanya Mahāprabhu; rahilā—permaneció; vasiyā—sentado; rāmānanda—Śrīla Rāmānanda Rāya; āilā—llegó; apūrva—maravilloso; sannyāsī—al renunciante; dekhiyā—viendo.

Aunque con la mente corría hacia él, Śrī Caitanya Mahāprabhu permaneció sentado pacientemente. Rāmānanda Rāya, al ver al maravilloso sannyāsī, se acercó a verle.

« Previous Next »