No edit permissions for Español

Text 208

kṛṣṇa saha rādhikāra līlā ye karāya
nija-sukha haite tāte koṭi sukha pāya

kṛṣṇa saha—con Kṛṣṇa; rādhikāra—de Śrīmatī Rādhārāṇī; līlā—los pasatiempos; ye—los cuales; karāya—causan; nija-sukha—felicidad personal; haite—que; tāte—en eso; koṭi—diez millones de veces; sukha—la felicidad; pāya—obtienen.

«La felicidad de las gopīs aumenta diez millones de veces cuando sirven a Śrī Śrī Rādhā y Kṛṣṇa para ocuparles en Sus pasatiempos trascendentales.

« Previous Next »