No edit permissions for Español

Text 244

prabhu puche, rāmānanda karena uttara
ei mata sei rātre kathā paraspara

prabhu puche—el Señor pregunta; rāmānanda—Rāya Rāmānanda; karena—da; uttara—respuestas; ei mata—de ese modo; sei rātre—esa noche; kathā—conversación; paraspara—mutua.

Śrī Caitanya Mahāprabhu hacía las preguntas, y Śrī Rāmānanda Rāya daba las respuestas. De ese modo, pasaban la noche conversando.

« Previous Next »