No edit permissions for Español

Text 292

ei-rūpa daśa-rātri rāmānanda-saṅge
sukhe goṅāilā prabhu kṛṣṇa-kathā-raṅge

ei-rūpa—de este modo; daśa-rātri—diez noches; rāmānanda saṅge—con Śrī Rāmānanda Rāya; sukhe—con gran felicidad; goṅāilā—pasó; prabhu—el Señor Śrī Caitanya Mahāprabhu; kṛṣṇa-kathā-raṅge—llenos de placer trascendental conversando acerca de Kṛṣṇa.

Durante diez noches, el Señor Caitanya Mahāprabhu y Rāmānanda Rāya pasaron momentos felices hablando de los pasatiempos de Kṛṣṇa.

« Previous Next »