No edit permissions for Español

Text 302

rāmānanda hailā prabhura virahe vihvala
prabhura dhyāne rahe viṣaya chāḍiyā sakala

rāmānanda—Śrī Rāmānanda Rāya; hailā—se sintió; prabhura—del Señor Śrī Caitanya Mahāprabhu; virahe—con separación; vihvala—abrumado; prabhura dhyāne—meditando en Śrī Caitanya Mahāprabhu; rahe—queda; viṣaya—ocupaciones mundanas; chāḍiyā—abandonando; sakala—todas.

Rāmānanda Rāya comenzó a sentirse abrumado de sentimientos de separación de Śrī Caitanya Mahāprabhu. Meditando en el Señor, abandonó todas sus ocupaciones materiales.

« Previous Next »