No edit permissions for Español

Text 109

śrī-vaiṣṇava’ bhaṭṭa seve lakṣmī-nārāyaṇa
tāṅra bhakti dekhi’ prabhura tuṣṭa haila mana

śrī-vaiṣṇava—un devoto de la Rāmānuja-sampradāya; bhaṭṭa—Veṅkaṭa Bhaṭṭa; seve—solía adorar; lakṣmī-nārāyaṇa—las Deidades del Señor Nārāyaṇa y la diosa de la fortuna, Lakṣmī; tāṅra—suya; bhakti—devoción; dekhi’—al ver; prabhura—del Señor Śrī Caitanya Mahāprabhu; tuṣṭa—feliz; haila—se volvió; mana—la mente.

Como vaiṣṇava perteneciente a la Rāmānuja-sampradāya, Veṅkaṭa Bhaṭṭa adoraba las Deidades de Lakṣmī y Nārāyaṇa. Al ver su devoción pura, Śrī Caitanya Mahāprabhu Se sintió muy satisfecho.

« Previous Next »