No edit permissions for Español

Text 138

pūrve bhaṭṭera mane eka chila abhimāna
‘śrī-nārāyaṇa’ hayena svayaṁ-bhagavān

pūrve—antes de eso; bhaṭṭera—de Veṅkaṭa Bhaṭṭa; mane—en la mente; eka—una; chila—había; abhimāna—impresión; śrī-nārāyaṇa—la forma del Señor como Nārāyaṇa; hayena—es; svayam—personalmente; bhagavān—la Suprema Personalidad de Dios.

Antes de que Śrī Caitanya Mahāprabhu le diese esta explicación, Veṅkaṭa Bhaṭṭa pensaba que Śrī Nārāyaṇa era la Suprema Personalidad de Dios.

« Previous Next »