No edit permissions for Español

Text 177

tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī

tāṅra saṅge—con él; mahāprabhu—Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī—tras hablar de temas espirituales; tāṅra—suya; ājñā—orden; lañā—tras recibir; āilā—fue; purī kāmakoṣṭhī—a Kāmakoṣṭhī-purī.

Después de hablar con el Señor Śiva, Śrī Caitanya Mahāprabhu pidió permiso para irse y fue a Kāmakoṣṭhī-purī.

« Previous Next »