No edit permissions for Español

Text 207

śuniñā prabhura ānandita haila mana
rāmadāsa-viprera kathā ha-ila smaraṇa

śuniñā—al escuchar; prabhura—de Śrī Caitanya Mahāprabhu; ānandita—muy complacida; haila—se sintió; mana—la mente; rāmadāsa-viprera—del brāhmaṇa Rāmadāsa; kathā—las palabras; ha-ila smaraṇa—recordó.

Cuando Śrī Caitanya Mahāprabhu escuchó esta historia, Se sintió muy complacido y recordó las palabras de Rāmadāsa Vipra.

« Previous Next »