No edit permissions for Español

Text 248

madhvācārya āni’ tāṅre karilā sthāpana
adyāvadhi sevā kare tattvavādi-gaṇa

madhva-ācārya—Madhvācārya; āni—tras llevar; tāṅre—a Él; karilā sthāpana—instaló; adya-avadhi—hasta la fecha; sevā kare—adoran; tattvavādi-gaṇa—los tattvavādīs.

Madhvācārya llevó a la Deidad de Gopāla danzante a Uḍupī, y la instaló en el templo. Hasta la fecha, la Deidad es adorada por los seguidores de Madhvācārya, los tattvavādīs.

« Previous Next »