No edit permissions for Español

Text 319

rāmānanda rāya śuni’ prabhura āgamana
ānande āsiyā kaila prabhu-saha milana

rāmānanda rāya—Rāmānanda Rāya; śuni—al escuchar; prabhura—del Señor Caitanya Mahāprabhu; āgamana—el regreso; ānande—con gran felicidad; āsiyā—ir; kaila—hizo; prabhu-saha—con el Señor Caitanya; milana—a encontrarse.

Rāmānanda Rāya, cuando supo de la llegada de Śrī Caitanya Mahāprabhu, se sintió muy complacido, e inmediatamente fue a verle.

« Previous Next »