No edit permissions for Español

Text 44

sarvatra sthāpaya prabhu vaiṣṇava-siddhānte
prabhura siddhānta keha nā pāre khaṇḍite

sarvatra—en todas partes; sthāpaya—establece; prabhu—Śrī Caitanya Mahāprabhu; vaiṣṇava-siddhānte—la conclusión de los vaiṣṇavas; prabhura—del Señor Śrī Caitanya Mahāprabhu; siddhānta—la conclusión; keha—alguien; nā pāre—no puede; khaṇḍite—desafiar.

Śrī Caitanya Mahāprabhu estableció el servicio devocional en todas partes. Nadie pudo vencerle.

« Previous Next »