No edit permissions for Español

Text 36

vṛndāvanaṁ govardhanaṁ
yamunā-pulināni ca
vīkṣyāsīd uttamā prītī
rāma-mādhavayor nṛpa


vṛndāvanam—el lugar llamado Vṛndāvana; govardhanam—junto con la colina Govardhana; yamunā-pulināni ca—y las orillas del río Yamunā; vīkṣya—al ver esa situación; āsīt—permanecieron o fue disfrutado; uttamā prītī—el placer más exquisito; rāma-mādhavayoḥ—de Kṛṣṇa y Balarāma; nṛpa—¡oh, rey Parīkṣit!


¡Oh, rey Parīkṣit!, a la vista de Vṛndāvana, Govardhana y las orillas del río Yamunā, Rāma y Kṛṣṇa sintieron un gran placer.

« Previous Next »