No edit permissions for Español

Text 34

śraddhā tv aṅgirasaḥ patnī
catasro ’sūta kanyakāḥ
sinīvālī kuhū rākā
caturthy anumatis tathā

śraddhā—Śraddhā; tu—pero; aṅgirasaḥ—de Aṅgirā Ṛṣi; patnī—esposa; catasraḥ—cuatro; asūta—dio a luz; kanyakāḥ—hijas; sinīvālī—Sinīvālī; kuhūḥ—Kuhū; rākā—Rākā; caturthī—la cuarta; anumatiḥ—Anumati; tathā—también.

Śraddhā, la esposa de Aṅgirā, tuvo cuatro hijas: Sinīvālī, Kuhū, Rākā y Anumati.

« Previous Next »