No edit permissions for Español

Text 25

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.


āgnīdhra—Āgnīdhra; idhma-jihva—Idhmajihva; yajña-bāhu—Yajñabāhu; mahā-vīra—Mahāvīra; hiraṇya-retaḥ—Hiraṇyaretā; ghṛtapṛṣṭha—Ghṛtapṛṣṭha; savana—Savana; medhā-tithi—Medhātithi; vītihotra—Vītihotra; kavayaḥ—y Kavi; iti—así; sarve—todos estos; eva—ciertamente; agni—del semidiós que controla el fuego; nāmānaḥ—nombres.


Los diez hijos de Mahārāja Priyavrata se llamaron Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra y Kavi. Agni, el dios del fuego, recibe estos mismos nombres.

« Previous Next »