No edit permissions for Español

Text 34

duhitaraṁ corjasvatīṁ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā.


duhitaram—a la hija; ca—también; ūrjasvatīm—Ūrjasvatī; nāma—llamada; uśanase—al gran sabio Uśanā (Śukrācārya);prāyacchat—dio; yasyām—a quien; āsīt—hubo; devayānī—Devayānī; nāma—llamada; kāvya-sutā—la hija de Śukrācārya.


Después, el rey Priyavrata casó a su hija, Ūrjasvatī, con Śukrācārya, quien engendró en ella una hija, a quien pusieron de nombre Devayānī.

« Previous Next »