No edit permissions for Español

Text 19

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat.


tasyām—en ella; u ha vā—ciertamente; ātma-jān—hijos; saḥ—él; rāja-varaḥ—el mejor de los reyes; āgnīdhraḥ—Āgnīdhra; nābhi—Nābhi; kiṁpuruṣa—Kiṁpuruṣa; hari-varṣa—Harivarṣa; ilāvṛta—Ilāvṛta; ramyaka—Ramyaka;hiraṇmaya—Hiraṇmaya; kuru—Kuru; bhadrāśva—Bhadrāśva; ketu-māla—Ketumāla; saṁjñān—llamados; nava—nueve;putrān—hijos; ajanayat—engendró.


Mahārāja Āgnīdhra, el mejor de los reyes, engendró nueve hijos en el vientre de Pūrvacitti. Sus nombres fueron: Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva y Ketumāla.

« Previous Next »