No edit permissions for Español

Text 23

samparete pitari nava bhrātaro meru-duhitṝr merudevīṁ pratirūpām ugradaṁṣṭrīṁ latāṁ ramyāṁ śyāmāṁ nārīṁ bhadrāṁ devavītim iti saṁjñā navodavahan.


samparete pitari—tras la partida de su padre; nava—nueve; bhrātaraḥ—hermanos; meru-duhitṝḥ—las hijas de Meru;merudevīm—Merudevī; prati-rūpām—Pratirūpā; ugra-daṁṣṭrīm—Ugradaṁṣṭrī; latām—Latā; ramyām—Ramyā; śyāmām—Śyāmā; nārīm—Nārī; bhadrām—Bhadrā; deva-vītim—Devavīti; iti—así; saṁjñāḥ—los nombres; nava—nueve;udavahan—se casaron con.


Tras la partida de su padre, los nueve hermanos se casaron con las nueve hijas de Meru, que se llamaban Merudevī, Pratirūpā, Ugradaṁṣṭrī, Latā, Ramyā, Śyāmā, Nārī, Bhadrā y Devavīti.


Así terminan los significados de Bhaktivedanta correspondientes al capítulo segundo del Canto Quinto del Śrīmad-Bhāgavatam, titulado: «Actividades de Mahārāja Āgnīdhra».

« Previous