No edit permissions for Español

Text 15

teṣāṁ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti.


teṣām—todos esos hijos; varṣeṣu—en las regiones; sīmā-girayaḥ—montañas fronterizas; nadyaḥ ca—así como ríos; abhijñātāḥ—conocidos; sapta—siete; sapta—siete; eva—ciertamente; cakraḥ—Cakra; catuḥ-śṛṅgaḥ—Catuḥ-śṛṅga; kapilaḥ—Kapila; citra-kūṭaḥ—Citrakūṭa; devānīkaḥ—Devānīka; ūrdhva-romā—Ūrdhvaromā; draviṇaḥ—Draviṇa; iti—así; rasa-kulyā—Ramakulyā; madhu-kulyā—Madhukulyā; mitra-vindā—Mitravindā; śruta-vindā—Śrutavindā; deva-garbhā—Devagarbhā; ghṛta-cyutā—Ghṛtacyutā; mantra-mālā—Mantramālā; iti—así.


Esas siete islas están separadas por siete montañas, que reciben los nombres de Cakra, Catuḥśṛṅga, Kapila, Citrakūṭa, Devānīka,Ūrdhvaromā y Draviṇa. También hay siete ríos: Ramakulyā, Madhukulyā, Mitravindā, Śrutavindā, Devagarbhā, Ghṛtacyutā y Mantramālā.

« Previous Next »