No edit permissions for Español

Texts 3-4

dhātuḥ kuhūḥ sinīvālī
rākā cānumatis tathā
sāyaṁ darśam atha prātaḥ
pūrṇamāsam anukramāt

agnīn purīṣyān ādhatta
kriyāyāṁ samanantaraḥ
carṣaṇī varuṇasyāsīd
yasyāṁ jāto bhṛguḥ punaḥ

dhātuḥ—de Dhātā; kuhūḥ—Kuhū; sinīvālī—Sinīvālī; rākā—Rākā; ca—y; anumatiḥ—Anumati; tathā—también; sāyam—Sāyam; darśam—Darśa; atha—también; prātaḥ—Prātaḥ; pūrṇamāsam—Pūrṇamāsa; anukramāt—respectivamente; agnīn—dioses del fuego; purīṣyān—llamados Purīṣyas; ādhatta—engendró; kriyāyām—en Kriyā; samanantaraḥ—el siguiente hijo, Vidhātā; carṣaṇī—Carṣaṇī; varuṇasya—de Varuṇa; āsīt—era; yasyām—en quien; jātaḥ—nació; bhṛguḥ—Bhṛgu; punaḥ—de nuevo.

Dhātā, el séptimo hijo de Aditi, tuvo cuatro esposas: Kuhū, Sinīvālī, Rākā y Anumati; fueron madres de cuatro hijos, llamados, respectivamente, Sāyam, Darśa, Prātaḥ y Pūrṇamāsa. La esposa de Vidhātā, el octavo hijo de Aditi, se llamaba Kriyā. En ella, Vidhātā engendró a los cinco dioses del fuego conocidos con el nombre de Purīṣyas. La esposa de Varuṇa, el noveno hijo de Aditi, se llamaba Carṣaṇī. De su vientre nació de nuevo Bhṛgu, el hijo de Brahmā.

« Previous Next »