No edit permissions for Español

Text 64

mā bhaiṣṭa bhrātaro mahyaṁ
yūyam ity āha kauśikaḥ
ananya-bhāvān pārṣadān
ātmano marutāṁ gaṇān

mā bhaiṣṭa—no teman; bhrātaraḥ—hermanos; mahyam—míos; yūyam—ustedes; iti—así; āha—dijo; kauśikaḥ—Indra; ananya-bhāvān—devotos; pārṣadān—seguidores; ātmanaḥ—sus; marutām gaṇān—los Maruts.

Indra, cuando vio que realmente se trataba de sus devotos seguidores, les dijo: «Si son mis hermanos, no tienen que temer nada más de mí».

« Previous Next »