No edit permissions for Español

Texts 29-31

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu

dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ

pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ


ariṣṭāyāḥ—del vientre de Ariṣṭā; tu—pero; gandharvāḥ—los gandharvaskāṣṭhāyāḥ—del vientre de Kāṣṭhā; dvi-śapha-itarāḥ—animales como los caballos, cuyas pezuñas no están hendidas; sutāḥ—hijos; danoḥ—del vientre de Danu; eka-ṣaṣṭiḥ—sesenta y uno; teṣām—de ellos; prādhānikān—los más importantes; śṛṇu—escucha; dvimūrdhā—Dvimūrdhā;śambaraḥ—Śambara; ariṣṭaḥ—Ariṣṭa; hayagrīvaḥ—Hayagrīva; vibhāvasuḥ—Vibhāvasu; ayomukhaḥ—Ayomukha;śaṅkuśirāḥ—Śaṅkuśirā; svarbhānuḥ—Svarbhānu; kapilaḥ—Kapila; aruṇaḥ—Aruṇa; pulomā—Pulomā; vṛṣaparvā—Vṛṣaparvā; ca—también; ekacakraḥ—Ekacakra; anutāpanaḥ—Anutāpana; dhūmrakeśaḥ—Dhūmrakeśa; virūpākṣaḥ—Virūpākṣa; vipracittiḥ—Vipracitti; ca—y; durjayaḥ—Durjaya.


Los gandharvas nacieron del vientre de Ariṣṭā, y los animales de pezuñas sin bifurcar, como el caballo, del vientre de Kāṣṭhā. ¡Oh, rey!, Danu fue madre de sesenta y un hijos, de los cuales son muy importantes estos dieciocho: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti y Durjaya.

« Previous Next »