No edit permissions for Español

Text 4

bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu


bhānuḥ—Bhānu; lambā—Lambā; kakut—Kakud; yāmiḥ—Yāmi; viśvā—Viśvā; sādhyā—Sādhyā; marutvatī—Marutvatī;vasuḥ—Vasu; muhūrtā—Muhūrtā; saṅkalpā—Saṅkalpā; dharma-patnyaḥ—las esposas de Yamarāja; sutān—sus hijos;śṛṇu—ahora escucha acerca de.


Las diez hijas ofrecidas a Yamarāja se llamaron Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā y Saṅkalpā. Escucha ahora los nombres de sus hijos.

« Previous Next »