No edit permissions for Português

VERSO 4

bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — as esposas de Yamarāja; sutān — seus filhos; śṛṇu — agora ouve a respei­to de.

As dez filhas dadas a Yamarāja se chamavam Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā e Saṅ­kalpā. Agora, ouve os nomes de seus filhos.

« Previous Next »