No edit permissions for Español

Text 44

tvaṣṭur daityātmajā bhāryā
racanā nāma kanyakā
sanniveśas tayor jajñe
viśvarūpaś ca vīryavān


tvaṣṭuḥ—de Tvaṣṭā; daitya-ātma-jā—la hija de un demonio; bhāryā—esposa; racanā—Racanā; nāma—llamada; kanyakā—una doncella; sanniveśaḥ—Sanniveśa; tayoḥ—de esos dos; jajñe—nació; viśvarūpaḥ—Viśvarūpa; ca—y; vīryavān—muy poderosos en fuerza física.


Racanā, la hija de los daityas, fue la esposa de Prajāpati Tvaṣṭā. Este, con su semen, engendró en su vientre dos hijos muy poderosos: Sanniveśa y Viśvarūpa.

« Previous Next »