No edit permissions for Español

Text 33

śrī-sūta uvāca
parīkṣitaivaṁ sa tu bādarāyaṇiḥ
prāyopaviṣṭena kathāsu coditaḥ
uvāca viprāḥ pratinandya pārthivaṁ
mudā munīnāṁ sadasi sma śṛṇvatām


śrī-sūtaḥ uvāca—Śrī Sūta Gosvāmī dijo; parīkṣitā—por Mahārāja Parīkṣit; evam—así; saḥ—él; tu—en verdad; bādarāyaṇiḥ—Śukadeva Gosvāmī; prāya-upaviṣṭena—Parīkṣit Mahārāja, que esperaba su muerte inmediata; kathāsu—por las palabras; coditaḥ—animado; uvāca—habló; viprāḥ—¡oh, brāhmaṇas!;pratinandya—después de felicitar; pārthivam—a Mahārāja Parīkṣit; mudā—con gran placer; munīnām—de grandes sabios; sadasi—en la asamblea; sma—en verdad; śṛṇvatām—que deseaban escuchar.


Śrī Sūta Gosvāmī dijo: ¡Oh, brāhmaṇas!, cuando Parīkṣit Mahārāja, en espera de su inmediata muerte, pidió a Śukadeva Gosvāmī que hablase, este, animado por las palabras del rey, le presentó sus respetos y habló, con gran deleite, ante la asamblea de sabios, que deseaban escucharle.


Así terminan los significados de Bhaktivedanta correspondientes al capítulo primero del Canto Octavo del Śrīmad-Bhāgavatam, titulado «Los manus, administradores del universo».​​​​​​​

« Previous