No edit permissions for Español

Text 4

śrī-ṛṣir uvāca
manavo ’smin vyatītāḥ ṣaṭ
kalpe svāyambhuvādayaḥ
ādyas te kathito yatra
devādīnāṁ ca sambhavaḥ


śrī-ṛṣiḥ uvāca—el gran santo Śukadeva Gosvāmī dijo; manavaḥ—manusasmin—durante este período (un día de Brahmā); vyatītāḥ—ya pasados; ṣaṭ—seis; kalpe—en lo transcurrido de este día de Brahmā; svāyambhuva—Svāyambhuva Manu; ādayaḥ—y otros; ādyaḥ—el primero (Svāyambhuva); te—a ti; kathitaḥ—ya te he hablado de;yatra—en donde; deva-ādīnām—de todos los semidioses; ca—también; sambhavaḥ—el advenimiento.


Śukadeva Gosvāmī dijo: Te he hablado de Svāyambhuva Manu y de la aparición de muchos semidioses. Svāyambhuva es el primer manu del presente kalpa de Brahmā, en el que ha habido ya seis manus.

« Previous Next »