No edit permissions for Español

Text 25

vihaṅgamāḥ kāmagamā
nirvāṇarucayaḥ surāḥ
indraś ca vaidhṛtas teṣām
ṛṣayaś cāruṇādayaḥ


vihaṅgamāḥ—los vihaṅgamaskāmagamāḥ—los kāmagamasnirvāṇarucayaḥ—los nirvāṇarucissurāḥ—los semidioses; indraḥ—el rey del cielo, indraca—también; vaidhṛtaḥ—Vaidhṛta; teṣām—de ellos; ṛṣayaḥ—los siete sabios; ca—también; aruṇa-ādayaḥ—encabezados por Aruṇa.


Entre los semidioses estarán los vihaṅgamas, kāmagamas y nirvāṇarucis. Su rey, el indra, será Vaidhṛta, y Aruṇa será el principal de los siete sabios.

« Previous Next »